Original

नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।कालमेव प्रतीक्षेत निदेशं भृतको यथा ॥ १५ ॥

Segmented

न अभिनन्देत मरणम् न अभिनन्देत जीवितम् कालम् एव प्रतीक्षेत निदेशम् भृतको यथा

Analysis

Word Lemma Parse
pos=i
अभिनन्देत अभिनन्द् pos=v,p=3,n=s,l=vidhilin
मरणम् मरण pos=n,g=n,c=2,n=s
pos=i
अभिनन्देत अभिनन्द् pos=v,p=3,n=s,l=vidhilin
जीवितम् जीवित pos=n,g=n,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
एव एव pos=i
प्रतीक्षेत प्रतीक्ष् pos=v,p=3,n=s,l=vidhilin
निदेशम् निदेश pos=n,g=m,c=2,n=s
भृतको भृतक pos=n,g=m,c=1,n=s
यथा यथा pos=i