Original

न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः ।सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ॥ १४ ॥

Segmented

न क्रुध्येत् न प्रहृष्येत् च मानितो अमानितः च यः सर्व-भूतेषु अभय-दः तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
pos=i
क्रुध्येत् क्रुध् pos=v,p=3,n=s,l=vidhilin
pos=i
प्रहृष्येत् प्रहृष् pos=v,p=3,n=s,l=vidhilin
pos=i
मानितो मानय् pos=va,g=m,c=1,n=s,f=part
अमानितः अमानित pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
अभय अभय pos=n,comp=y
दः pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit