Original

अहेरिव गणाद्भीतः सौहित्यान्नरकादिव ।कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ॥ १३ ॥

Segmented

अहेः इव गणाद् भीतः सौहित्यात् नरकात् इव कुणपाद् इव च स्त्रीभ्यः तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
अहेः अहि pos=n,g=m,c=6,n=s
इव इव pos=i
गणाद् गण pos=n,g=m,c=5,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
सौहित्यात् सौहित्य pos=n,g=n,c=5,n=s
नरकात् नरक pos=n,g=n,c=5,n=s
इव इव pos=i
कुणपाद् कुणप pos=n,g=n,c=5,n=s
इव इव pos=i
pos=i
स्त्रीभ्यः स्त्री pos=n,g=f,c=5,n=p
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit