Original

येन केनचिदाच्छन्नो येन केनचिदाशितः ।यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः ॥ १२ ॥

Segmented

येन केनचिद् आच्छन्नो येन केनचिद् आशितः यत्र क्वचन शायी च तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
आच्छन्नो आच्छद् pos=va,g=m,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
आशितः आशय् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
क्वचन क्वचन pos=i
शायी शायिन् pos=a,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit