Original

येन पूर्णमिवाकाशं भवत्येकेन सर्वदा ।शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः ॥ ११ ॥

Segmented

येन पूर्णम् इव आकाशम् भवति एकेन सर्वदा शून्यम् येन जन-आकीर्णम् तम् देवा ब्राह्मणम् विदुः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
पूर्णम् पृ pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
एकेन एक pos=n,g=m,c=3,n=s
सर्वदा सर्वदा pos=i
शून्यम् शून्य pos=a,g=n,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
जन जन pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit