Original

यद्ब्राह्मणस्य कुशलं तदेव सततं वदेत् ।तूष्णीमासीत निन्दायां कुर्वन्भेषजमात्मनः ॥ १० ॥

Segmented

यद् ब्राह्मणस्य कुशलम् तद् एव सततम् वदेत् तूष्णीम् आसीत निन्दायाम् कुर्वन् भेषजम् आत्मनः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
कुशलम् कुशल pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
सततम् सततम् pos=i
वदेत् वद् pos=v,p=3,n=s,l=vidhilin
तूष्णीम् तूष्णीम् pos=i
आसीत आस् pos=v,p=3,n=s,l=vidhilin
निन्दायाम् निन्दा pos=n,g=f,c=7,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
भेषजम् भेषज pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s