Original

वार्षिकं संचयं केचित्केचिद्द्वादशवार्षिकम् ।कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थसिद्धये ॥ ९ ॥

Segmented

वार्षिकम् संचयम् केचित् केचिद् द्वादश-वार्षिकम् कुर्वन्ति अतिथि-पूजा-अर्थम् यज्ञ-तन्त्र-अर्थ-सिद्धये

Analysis

Word Lemma Parse
वार्षिकम् वार्षिक pos=a,g=m,c=2,n=s
संचयम् संचय pos=n,g=m,c=2,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
द्वादश द्वादशन् pos=n,comp=y
वार्षिकम् वार्षिक pos=a,g=m,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
अतिथि अतिथि pos=n,comp=y
पूजा पूजा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
तन्त्र तन्त्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s