Original

नियतो नियताहारः षष्ठभक्तोऽप्रमादवान् ।तदग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः ॥ ६ ॥

Segmented

नियतो नियमित-आहारः षष्ठ-भक्तः ऽप्रमादवान् तद् अग्नि-होत्रम् ता गावो यज्ञ-अङ्गानि च सर्वशः

Analysis

Word Lemma Parse
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
षष्ठ षष्ठ pos=a,comp=y
भक्तः भक्त pos=n,g=m,c=1,n=s
ऽप्रमादवान् अप्रमादवत् pos=a,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अग्नि अग्नि pos=n,comp=y
होत्रम् होत्र pos=n,g=n,c=1,n=s
ता तद् pos=n,g=f,c=1,n=p
गावो गो pos=n,g=,c=1,n=p
यज्ञ यज्ञ pos=n,comp=y
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i