Original

तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत् ।तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः ॥ ५ ॥

Segmented

तृतीयम् आयुषो भागम् वानप्रस्थ-आश्रमे वसेत् तान् एव अग्नीन् परिचरेद् यजमानो दिवौकसः

Analysis

Word Lemma Parse
तृतीयम् तृतीय pos=a,g=m,c=2,n=s
आयुषो आयुस् pos=n,g=n,c=6,n=s
भागम् भाग pos=n,g=m,c=2,n=s
वानप्रस्थ वानप्रस्थ pos=n,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
परिचरेद् परिचर् pos=v,p=3,n=s,l=vidhilin
यजमानो यज् pos=va,g=m,c=1,n=s,f=part
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p