Original

व्यास उवाच ।गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः ।अपत्यस्यैव चापत्यं वनमेव तदाश्रयेत् ॥ ४ ॥

Segmented

व्यास उवाच गृहस्थः तु यदा पश्येद् वली-पलितम् आत्मनः अपत्यस्य एव च अपत्यम् वनम् एव तदा आश्रयेत्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गृहस्थः गृहस्थ pos=n,g=m,c=1,n=s
तु तु pos=i
यदा यदा pos=i
पश्येद् पश् pos=v,p=3,n=s,l=vidhilin
वली वली pos=n,comp=y
पलितम् पलित pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अपत्यस्य अपत्य pos=n,g=n,c=6,n=s
एव एव pos=i
pos=i
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
तदा तदा pos=i
आश्रयेत् आश्रि pos=v,p=3,n=s,l=vidhilin