Original

ततः परं श्रेष्ठमतीव सद्गुणैरधिष्ठितं त्रीनधिवृत्तमुत्तमम् ।चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम् ॥ ३० ॥

Segmented

ततः परम् श्रेष्ठम् अतीव सत्-गुणैः अधिष्ठितम् त्रीन् अधिवृत्तम् उत्तमम् चतुर्थम् उक्तम् परम-आश्रमम् शृणु प्रकीर्त्यमानम् परमम् परायणम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
परम् परम् pos=i
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
अतीव अतीव pos=i
सत् सत् pos=a,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
अधिष्ठितम् अधिष्ठा pos=va,g=m,c=2,n=s,f=part
त्रीन् त्रि pos=n,g=m,c=2,n=p
अधिवृत्तम् अधिवृत् pos=va,g=m,c=2,n=s,f=part
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
उक्तम् वच् pos=va,g=m,c=2,n=s,f=part
परम परम pos=a,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
प्रकीर्त्यमानम् प्रकीर्तय् pos=va,g=m,c=2,n=s,f=part
परमम् परम pos=a,g=n,c=2,n=s
परायणम् परायण pos=n,g=n,c=2,n=s