Original

श्रूयतां पार्थ भद्रं ते सर्वलोकाश्रयात्मनाम् ।प्रेक्षापूर्वं प्रवृत्तानां पुण्यदेशनिवासिनाम् ॥ ३ ॥

Segmented

श्रूयताम् पार्थ भद्रम् ते सर्व-लोक-आश्रय-आत्मनाम् प्रेक्षा-पूर्वम् प्रवृत्तानाम् पुण्य-देश-निवासिनाम्

Analysis

Word Lemma Parse
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
आश्रय आश्रय pos=n,comp=y
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
प्रेक्षा प्रेक्षा pos=n,comp=y
पूर्वम् पूर्वम् pos=i
प्रवृत्तानाम् प्रवृत् pos=va,g=m,c=6,n=p,f=part
पुण्य पुण्य pos=a,comp=y
देश देश pos=n,comp=y
निवासिनाम् निवासिन् pos=a,g=m,c=6,n=p