Original

यमेषु चैवात्मगतेषु न व्यथेत्स्वशास्त्रसूत्राहुतिमन्त्रविक्रमः ।भवेद्यथेष्टा गतिरात्मयाजिनो न संशयो धर्मपरे जितेन्द्रिये ॥ २९ ॥

Segmented

यमेषु च एव आत्म-गतेषु न व्यथेत् स्व-शास्त्र-सूत्र-आहुति-मन्त्र-विक्रमः भवेद् यथा इष्टा गतिः आत्म-याजिनः न संशयो धर्म-परस्मिन् जित-इन्द्रिये

Analysis

Word Lemma Parse
यमेषु यम pos=n,g=m,c=7,n=p
pos=i
एव एव pos=i
आत्म आत्मन् pos=n,comp=y
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
pos=i
व्यथेत् व्यथ् pos=v,p=3,n=s,l=vidhilin
स्व स्व pos=a,comp=y
शास्त्र शास्त्र pos=n,comp=y
सूत्र सूत्र pos=n,comp=y
आहुति आहुति pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
इष्टा इष् pos=va,g=f,c=1,n=s,f=part
गतिः गति pos=n,g=f,c=1,n=s
आत्म आत्मन् pos=n,comp=y
याजिनः याजिन् pos=a,g=m,c=6,n=s
pos=i
संशयो संशय pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
परस्मिन् पर pos=n,g=m,c=7,n=s
जित जि pos=va,comp=y,f=part
इन्द्रिये इन्द्रिय pos=n,g=m,c=7,n=s