Original

सुशीलवृत्तो व्यपनीतकल्मषो न चेह नामुत्र च कर्तुमीहते ।अरोषमोहो गतसंधिविग्रहो भवेदुदासीनवदात्मविन्नरः ॥ २८ ॥

Segmented

सु शील-वृत्तः व्यपनी-कल्मषः न च इह न अमुत्र च कर्तुम् ईहते अ रोष-मोहः गत-संधि-विग्रहः भवेद् उदासीन-वत् आत्म-विद् नरः

Analysis

Word Lemma Parse
सु सु pos=i
शील शील pos=n,comp=y
वृत्तः वृत्त pos=n,g=m,c=1,n=s
व्यपनी व्यपनी pos=va,comp=y,f=part
कल्मषः कल्मष pos=n,g=m,c=1,n=s
pos=i
pos=i
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
कर्तुम् कृ pos=vi
ईहते ईह् pos=v,p=3,n=s,l=lat
pos=i
रोष रोष pos=n,comp=y
मोहः मोह pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
संधि संधि pos=n,comp=y
विग्रहः विग्रह pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
उदासीन उदासीन pos=n,comp=y
वत् वत् pos=i
आत्म आत्मन् pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s