Original

अभयं सर्वभूतेभ्यो यो दत्त्वा प्रव्रजेद्द्विजः ।लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते ॥ २७ ॥

Segmented

अभयम् सर्व-भूतेभ्यः यो दत्त्वा प्रव्रजेद् द्विजः लोकाः तेजः-मयाः तस्य प्रेत्य च आनन्त्यम् अश्नुते

Analysis

Word Lemma Parse
अभयम् अभय pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=4,n=p
यो यद् pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
प्रव्रजेद् प्रव्रज् pos=v,p=3,n=s,l=vidhilin
द्विजः द्विज pos=n,g=m,c=1,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
तेजः तेजस् pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
प्रेत्य प्रे pos=vi
pos=i
आनन्त्यम् आनन्त्य pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat