Original

केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः ।आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः ॥ २६ ॥

Segmented

केश-लोम-नखान् वाप्य वानप्रस्थो मुनिः ततस् आश्रमाद् आश्रमम् सद्यः पूतो गच्छति कर्मभिः

Analysis

Word Lemma Parse
केश केश pos=n,comp=y
लोम लोमन् pos=n,comp=y
नखान् नख pos=n,g=m,c=2,n=p
वाप्य वापय् pos=va,g=m,c=8,n=s,f=krtya
वानप्रस्थो वानप्रस्थ pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
आश्रमाद् आश्रम pos=n,g=m,c=5,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
सद्यः सद्यस् pos=i
पूतो पू pos=va,g=m,c=1,n=s,f=part
गच्छति गम् pos=v,p=3,n=s,l=lat
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p