Original

त्रींश्चैवाग्नीन्यजेत्सम्यगात्मन्येवात्ममोक्षणात् ।प्राणेभ्यो यजुषा पञ्च षट्प्राश्नीयादकुत्सयन् ॥ २५ ॥

Segmented

त्रीन् च एव अग्नीन् यजेत् सम्यग् आत्मनि एव आत्म-मोक्षणात् प्राणेभ्यो यजुषा पञ्च षट् प्राश्नीयाद् अकुत्सयन्

Analysis

Word Lemma Parse
त्रीन् त्रि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
यजेत् यज् pos=v,p=3,n=s,l=vidhilin
सम्यग् सम्यक् pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
एव एव pos=i
आत्म आत्मन् pos=n,comp=y
मोक्षणात् मोक्षण pos=n,g=n,c=5,n=s
प्राणेभ्यो प्राण pos=n,g=m,c=5,n=p
यजुषा यजुस् pos=n,g=n,c=3,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
षट् षष् pos=n,g=n,c=2,n=p
प्राश्नीयाद् प्राश् pos=v,p=3,n=s,l=vidhilin
अकुत्सयन् अकुत्सयत् pos=a,g=m,c=1,n=s