Original

आत्मयाजी सोऽऽत्मरतिरात्मक्रीडात्मसंश्रयः ।आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान् ॥ २३ ॥

Segmented

आत्म-याजी सो आत्म-क्रीडा-आत्म-संश्रयः आत्मनि अग्नीन् समारोप्य त्यक्त्वा सर्व-परिग्रहान्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
याजी याजिन् pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
क्रीडा क्रीडा pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
संश्रयः संश्रय pos=n,g=m,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
समारोप्य समारोपय् pos=vi
त्यक्त्वा त्यज् pos=vi
सर्व सर्व pos=n,comp=y
परिग्रहान् परिग्रह pos=n,g=m,c=2,n=p