Original

जरया च परिद्यूनो व्याधिना च प्रपीडितः ।चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् ।सद्यस्कारां निरूप्येष्टिं सर्ववेदसदक्षिणाम् ॥ २२ ॥

Segmented

जरया च परिद्यूनो व्याधिना च प्रपीडितः चतुर्थे च आयुषः शेषे वानप्रस्थ-आश्रमम् त्यजेत् सद्यस्काराम् निरूप्य इष्टिम् सर्ववेदस-दक्षिणाम्

Analysis

Word Lemma Parse
जरया जरा pos=n,g=f,c=3,n=s
pos=i
परिद्यूनो परिदीव् pos=va,g=m,c=1,n=s,f=part
व्याधिना व्याधि pos=n,g=m,c=3,n=s
pos=i
प्रपीडितः प्रपीडय् pos=va,g=m,c=1,n=s,f=part
चतुर्थे चतुर्थ pos=a,g=m,c=7,n=s
pos=i
आयुषः आयुस् pos=n,g=n,c=6,n=s
शेषे शेष pos=n,g=m,c=7,n=s
वानप्रस्थ वानप्रस्थ pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
सद्यस्काराम् सद्यस्कार pos=a,g=f,c=2,n=s
निरूप्य निरूपय् pos=vi
इष्टिम् इष्टि pos=n,g=f,c=2,n=s
सर्ववेदस सर्ववेदस pos=a,comp=y
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s