Original

कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः ।गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः ।अनक्षत्रा अनाधृष्या दृश्यन्ते ज्योतिषां गणाः ॥ २१ ॥

Segmented

कर्मभिः ते निरानन्दा धर्म-नित्याः जित-इन्द्रियाः गताः प्रत्यक्ष-धर्माणः ते सर्वे वनम् आश्रिताः अनक्षत्रा अनाधृष्या दृश्यन्ते ज्योतिषाम् गणाः

Analysis

Word Lemma Parse
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
निरानन्दा निरानन्द pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
नित्याः नित्य pos=a,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
धर्माणः धर्मन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वनम् वन pos=n,g=n,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
अनक्षत्रा अनक्षत्र pos=a,g=m,c=1,n=p
अनाधृष्या अनाधृष्य pos=a,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p