Original

अवाच्यापरिमेयाश्च ब्राह्मणा वनमाश्रिताः ।वैखानसा वालखिल्याः सिकताश्च तथापरे ॥ २० ॥

Segmented

अवाच्य-अपरिमेयाः च ब्राह्मणा वनम् आश्रिताः वैखानसा वालखिल्याः सिकता च तथा अपरे

Analysis

Word Lemma Parse
अवाच्य अवाच्य pos=a,comp=y
अपरिमेयाः अपरिमेय pos=a,g=m,c=1,n=p
pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वनम् वन pos=n,g=n,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
वैखानसा वैखानस pos=n,g=m,c=1,n=p
वालखिल्याः वालखिल्य pos=n,g=m,c=1,n=p
सिकता सिकता pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p