Original

क्रमशस्त्ववधूयैनां तृतीयां वृत्तिमुत्तमाम् ।संयोगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम् ॥ २ ॥

Segmented

क्रमशस् तु अवधूय एनाम् तृतीयाम् वृत्तिम् उत्तमाम् संयोग-व्रत-खिन्नानाम् वानप्रस्थ-आश्रम-ओकसाम्

Analysis

Word Lemma Parse
क्रमशस् क्रमशस् pos=i
तु तु pos=i
अवधूय अवधू pos=vi
एनाम् एनद् pos=n,g=f,c=2,n=s
तृतीयाम् तृतीय pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
संयोग संयोग pos=n,comp=y
व्रत व्रत pos=n,comp=y
खिन्नानाम् खिद् pos=va,g=m,c=6,n=p,f=part
वानप्रस्थ वानप्रस्थ pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
ओकसाम् ओक pos=n,g=m,c=6,n=p