Original

शलो वाकश्च निर्वाकः शून्यपालः कृतश्रमः ।एवंधर्मसु विद्वांसस्ततः स्वर्गमुपागमन् ॥ १८ ॥

Segmented

शलो वाकः च निर्वाकः शून्यपालः कृत-श्रमः एवम् धर्मन् विद्वांसः ततस् स्वर्गम् उपागमन्

Analysis

Word Lemma Parse
शलो शल pos=n,g=m,c=1,n=s
वाकः वाक pos=n,g=m,c=1,n=s
pos=i
निर्वाकः निर्वाक pos=n,g=m,c=1,n=s
शून्यपालः शून्यपाल pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
श्रमः श्रम pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
धर्मन् धर्मन् pos=n,g=n,c=7,n=p
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun