Original

सांकृतिः सुदिवा तण्डिर्यवान्नोऽथ कृतश्रमः ।अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिर्बुधः ॥ १७ ॥

Segmented

सांकृतिः सुदिवा तण्डिः यवान्नो ऽथ कृतश्रमः अहोवीर्यः तथा काव्यः ताण्ड्यः मेधातिथिः बुधः

Analysis

Word Lemma Parse
सांकृतिः सांकृति pos=n,g=m,c=1,n=s
सुदिवा सुदिवन् pos=n,g=m,c=1,n=s
तण्डिः तण्डि pos=n,g=m,c=1,n=s
यवान्नो यवान्न pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
कृतश्रमः कृतश्रम pos=n,g=m,c=1,n=s
अहोवीर्यः अहोवीर्य pos=n,g=m,c=1,n=s
तथा तथा pos=i
काव्यः काव्य pos=n,g=m,c=1,n=s
ताण्ड्यः ताण्ड्य pos=n,g=m,c=1,n=s
मेधातिथिः मेधातिथि pos=n,g=m,c=1,n=s
बुधः बुध pos=a,g=m,c=1,n=s