Original

अस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः ।अगस्त्यः सप्त ऋषयो मधुच्छन्दोऽघमर्षणः ॥ १६ ॥

Segmented

अस्मिन्न् एव युगे तात विप्रैः सर्व-अर्थ-दर्शिभिः अगस्त्यः सप्त ऋषयो मधुच्छन्दो ऽघमर्षणः

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=n,c=7,n=s
एव एव pos=i
युगे युग pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
विप्रैः विप्र pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिभिः दर्शिन् pos=a,g=m,c=3,n=p
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,g=m,c=1,n=p
ऋषयो ऋषि pos=n,g=m,c=1,n=p
मधुच्छन्दो मधुच्छन्दस् pos=n,g=m,c=1,n=s
ऽघमर्षणः अघमर्षण pos=n,g=m,c=1,n=s