Original

वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः ।एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम् ॥ १४ ॥

Segmented

वर्तयन्ति यथान्यायम् वैखानस-मतम् श्रिताः एताः च अन्याः च विविधा दीक्षाः तेषाम् मनीषिणाम्

Analysis

Word Lemma Parse
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
यथान्यायम् यथान्यायम् pos=i
वैखानस वैखानस pos=n,comp=y
मतम् मत pos=n,g=n,c=2,n=s
श्रिताः श्रि pos=va,g=m,c=1,n=p,f=part
एताः एतद् pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
pos=i
विविधा विविध pos=a,g=f,c=1,n=p
दीक्षाः दीक्षा pos=n,g=f,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p