Original

कृष्णपक्षे पिबन्त्येके भुञ्जते च यथाक्रमम् ।मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः ॥ १३ ॥

Segmented

कृष्ण-पक्षे पिबन्ति एके भुञ्जते च यथाक्रमम् मूलैः एके फलैः एके पुष्पैः एके दृढ-व्रताः

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
पिबन्ति पा pos=v,p=3,n=p,l=lat
एके एक pos=n,g=m,c=1,n=p
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
pos=i
यथाक्रमम् यथाक्रमम् pos=i
मूलैः मूल pos=n,g=n,c=3,n=p
एके एक pos=n,g=m,c=1,n=p
फलैः फल pos=n,g=n,c=3,n=p
एके एक pos=n,g=m,c=1,n=p
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
एके एक pos=n,g=m,c=1,n=p
दृढ दृढ pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p