Original

दन्तोलूखलिनः केचिदश्मकुट्टास्तथापरे ।शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत् ॥ १२ ॥

Segmented

दन्तोलूखलिनः केचिद् अश्मकुट्टाः तथा अपरे शुक्ल-पक्षे पिबन्ति एके यवागूम् क्वथिताम् सकृत्

Analysis

Word Lemma Parse
दन्तोलूखलिनः दन्तोलूखलिन् pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अश्मकुट्टाः अश्मकुट्ट pos=n,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
शुक्ल शुक्ल pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
पिबन्ति पा pos=v,p=3,n=p,l=lat
एके एक pos=n,g=m,c=1,n=p
यवागूम् यवागू pos=n,g=f,c=2,n=s
क्वथिताम् क्वथ् pos=va,g=f,c=2,n=s,f=part
सकृत् सकृत् pos=i