Original

भूमौ विपरिवर्तन्ते तिष्ठेद्वा प्रपदैरपि ।स्थानासनैर्वर्तयन्ति सवनेष्वभिषिञ्चते ॥ ११ ॥

Segmented

भूमौ विपरिवर्तन्ते तिष्ठेद् वा प्रपदैः अपि स्थान-आसनैः वर्तयन्ति सवनेषु अभिषिञ्चते

Analysis

Word Lemma Parse
भूमौ भूमि pos=n,g=f,c=7,n=s
विपरिवर्तन्ते विपरिवृत् pos=v,p=3,n=p,l=lat
तिष्ठेद् स्था pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
प्रपदैः प्रपद pos=n,g=n,c=3,n=p
अपि अपि pos=i
स्थान स्थान pos=n,comp=y
आसनैः आसन pos=n,g=n,c=3,n=p
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
सवनेषु सवन pos=n,g=n,c=7,n=p
अभिषिञ्चते अभिषिच् pos=v,p=3,n=s,l=lat