Original

अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः ।ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः ॥ १० ॥

Segmented

अभ्र-अवकाशाः वर्षासु हेमन्ते जल-संश्रयाः ग्रीष्मे च पञ्चतपसः शश्वत् च मित-भोजनाः

Analysis

Word Lemma Parse
अभ्र अभ्र pos=n,comp=y
अवकाशाः अवकाश pos=n,g=m,c=1,n=p
वर्षासु वर्षा pos=n,g=f,c=7,n=p
हेमन्ते हेमन्त pos=n,g=m,c=7,n=s
जल जल pos=n,comp=y
संश्रयाः संश्रय pos=n,g=m,c=1,n=p
ग्रीष्मे ग्रीष्म pos=n,g=m,c=7,n=s
pos=i
पञ्चतपसः पञ्चतपस् pos=a,g=m,c=1,n=p
शश्वत् शश्वत् pos=i
pos=i
मित मित pos=a,comp=y
भोजनाः भोजन pos=n,g=m,c=1,n=p