Original

भीष्म उवाच ।प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिणाम् ।तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर ॥ १ ॥

Segmented

भीष्म उवाच प्रोक्ता गृहस्थ-वृत्तिः ते विहिता या मनीषिणाम् तद्-अनन्तरम् उक्तम् यत् तत् निबोध युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रोक्ता प्रवच् pos=va,g=f,c=1,n=s,f=part
गृहस्थ गृहस्थ pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विहिता विधा pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s