Original

न खरैः संप्रयातस्य स्वधर्माज्ञानकस्य च ।अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः ॥ ९ ॥

Segmented

न खरैः सम्प्रयातस्य स्वधर्म-अज्ञानकस्य च अपविद्ध-अग्नि-होत्रस्य गुरोः वा अलीक-कारिणः

Analysis

Word Lemma Parse
pos=i
खरैः खर pos=n,g=m,c=3,n=p
सम्प्रयातस्य सम्प्रया pos=va,g=m,c=6,n=s,f=part
स्वधर्म स्वधर्म pos=n,comp=y
अज्ञानकस्य अज्ञानक pos=a,g=m,c=6,n=s
pos=i
अपविद्ध अपव्यध् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
होत्रस्य होत्र pos=n,g=m,c=6,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
वा वा pos=i
अलीक अलीक pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=6,n=s