Original

वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः ।स्वधर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः ।तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते ॥ ८ ॥

Segmented

वेद-विद्या-व्रत-स्नाताः श्रोत्रिया वेद-पारगाः स्वधर्म-जीविन् दान्ताः क्रियावन्तः तपस्विनः तेषाम् हव्यम् च कव्यम् च अपि अर्हण-अर्थम् विधीयते

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
विद्या विद्या pos=n,comp=y
व्रत व्रत pos=n,comp=y
स्नाताः स्ना pos=va,g=m,c=1,n=p,f=part
श्रोत्रिया श्रोत्रिय pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
पारगाः पारग pos=a,g=m,c=1,n=p
स्वधर्म स्वधर्म pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
क्रियावन्तः क्रियावत् pos=a,g=m,c=1,n=p
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
हव्यम् हव्य pos=n,g=n,c=1,n=s
pos=i
कव्यम् कव्य pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अर्हण अर्हण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat