Original

नास्यानश्नन्वसेद्विप्रो गृहे कश्चिदपूजितः ।तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा ॥ ७ ॥

Segmented

न अस्य अन् अशानः वसेद् विप्रो गृहे कश्चिद् अपूजितः तथा अस्य अतिथयः पूज्या हव्य-कव्य-वहाः सदा

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अन् अन् pos=i
अशानः अश् pos=va,g=m,c=1,n=s,f=part
वसेद् वस् pos=v,p=3,n=s,l=vidhilin
विप्रो विप्र pos=n,g=m,c=1,n=s
गृहे गृह pos=n,g=m,c=7,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अपूजितः अपूजित pos=a,g=m,c=1,n=s
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अतिथयः अतिथि pos=n,g=m,c=1,n=p
पूज्या पूजय् pos=va,g=m,c=1,n=p,f=krtya
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
वहाः वह pos=a,g=m,c=1,n=p
सदा सदा pos=i