Original

न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः ।न भुञ्जीतान्तराकाले नानृतावाह्वयेत्स्त्रियम् ॥ ६ ॥

Segmented

न दिवा प्रस्वपेत् जातु न पूर्व-अपररात्रयोः न भुञ्जीत अन्तरा काले न अनृतौ आह्वयेत् स्त्रियम्

Analysis

Word Lemma Parse
pos=i
दिवा दिवा pos=i
प्रस्वपेत् प्रस्वप् pos=v,p=3,n=s,l=vidhilin
जातु जातु pos=i
pos=i
पूर्व पूर्व pos=n,comp=y
अपररात्रयोः अपररात्र pos=n,g=m,c=7,n=d
pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
अन्तरा अन्तरा pos=i
काले काल pos=n,g=m,c=7,n=s
pos=i
अनृतौ अनृतु pos=n,g=m,c=7,n=s
आह्वयेत् आह्वा pos=v,p=3,n=s,l=vidhilin
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s