Original

नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् ।प्राणी वा यदि वाप्राणी संस्कारं यजुषार्हति ॥ ५ ॥

Segmented

न आत्म-अर्थम् पाचयेद् अन्नम् न वृथा घातयेत् पशून् प्राणी वा यदि वा अप्राणी संस्कारम् यजुषा अर्हति

Analysis

Word Lemma Parse
pos=i
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पाचयेद् पाचय् pos=v,p=3,n=s,l=vidhilin
अन्नम् अन्न pos=n,g=n,c=2,n=s
pos=i
वृथा वृथा pos=i
घातयेत् घातय् pos=v,p=3,n=s,l=vidhilin
पशून् पशु pos=n,g=m,c=2,n=p
प्राणी प्राणिन् pos=a,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अप्राणी अप्राणिन् pos=a,g=m,c=1,n=s
संस्कारम् संस्कार pos=n,g=m,c=2,n=s
यजुषा यजुस् pos=n,g=n,c=3,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat