Original

षट्कर्मा वर्तयत्येकस्त्रिभिरन्यः प्रवर्तते ।द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः ।गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते ॥ ४ ॥

Segmented

षट्कर्मा वर्तयति एकः त्रिभिः अन्यः प्रवर्तते द्वाभ्याम् एकः चतुर्थः तु ब्रह्म-सत्त्रे व्यवस्थितः गृहमेधिन्-व्रतानि अत्र महान्ति इह प्रचक्षते

Analysis

Word Lemma Parse
षट्कर्मा षट्कर्मन् pos=n,g=m,c=1,n=s
वर्तयति वर्तय् pos=v,p=3,n=s,l=lat
एकः एक pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
एकः एक pos=n,g=m,c=1,n=s
चतुर्थः चतुर्थ pos=a,g=m,c=1,n=s
तु तु pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
गृहमेधिन् गृहमेधिन् pos=n,comp=y
व्रतानि व्रत pos=n,g=n,c=2,n=p
अत्र अत्र pos=i
महान्ति महत् pos=a,g=n,c=2,n=p
इह इह pos=i
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat