Original

अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत् ।तेषां परः परो ज्यायान्धर्मतो लोकजित्तमः ॥ ३ ॥

Segmented

अश्वस्तनो ऽथ कापोतीम् आश्रितो वृत्तिम् आहरेत् तेषाम् परः परो ज्यायान् धर्मतो लोक-जित्तमः

Analysis

Word Lemma Parse
अश्वस्तनो अश्वस्तन pos=a,g=m,c=1,n=s
ऽथ अथ pos=i
कापोतीम् कापोत pos=a,g=f,c=2,n=s
आश्रितो आश्रि pos=va,g=m,c=1,n=s,f=part
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आहरेत् आहृ pos=v,p=3,n=s,l=vidhilin
तेषाम् तद् pos=n,g=m,c=6,n=p
परः पर pos=n,g=m,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
ज्यायान् ज्यायस् pos=a,g=m,c=1,n=s
धर्मतो धर्म pos=n,g=m,c=5,n=s
लोक लोक pos=n,comp=y
जित्तमः जित्तम pos=a,g=m,c=1,n=s