Original

अतः परं परममुदारमाश्रमं तृतीयमाहुस्त्यजतां कलेवरम् ।वनौकसां गृहपतिनामनुत्तमं शृणुष्वैतत्क्लिष्टशरीरकारिणाम् ॥ २७ ॥

Segmented

अतः परम् परमम् उदारम् आश्रमम् तृतीयम् आहुः त्यज् कलेवरम् वनौकसाम् गृह-पतीनाम् अनुत्तमम् शृणुष्व एतत् क्लिष्ट-शरीर-कारिणाम्

Analysis

Word Lemma Parse
अतः अतस् pos=i
परम् परम् pos=i
परमम् परम pos=a,g=m,c=2,n=s
उदारम् उदार pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तृतीयम् तृतीय pos=a,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
त्यज् त्यज् pos=va,g=m,c=6,n=p,f=part
कलेवरम् कलेवर pos=n,g=n,c=2,n=s
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p
गृह गृह pos=n,comp=y
पतीनाम् पति pos=n,g=m,c=6,n=p
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
क्लिष्ट क्लिश् pos=va,comp=y,f=part
शरीर शरीर pos=n,comp=y
कारिणाम् कारिन् pos=a,g=m,c=6,n=p