Original

स्वर्गलोके गृहस्थानां प्रतिष्ठा नियतात्मनाम् ।ब्रह्मणा विहिता श्रेणिरेषा यस्मात्प्रमुच्यते ।द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते ॥ २६ ॥

Segmented

स्वर्ग-लोके गृहस्थानाम् प्रतिष्ठा नियमित-आत्मनाम् ब्रह्मणा विहिता श्रेणिः एषा यस्मात् प्रमुच्यते द्वितीयम् क्रमशः प्राप्य स्वर्ग-लोके महीयते

Analysis

Word Lemma Parse
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
गृहस्थानाम् गृहस्थ pos=n,g=m,c=6,n=p
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
विहिता विधा pos=va,g=f,c=1,n=s,f=part
श्रेणिः श्रेणि pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
यस्मात् यस्मात् pos=i
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
क्रमशः क्रमशस् pos=i
प्राप्य प्राप् pos=vi
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat