Original

स चक्रचरलोकानां सदृशीं प्राप्नुयाद्गतिम् ।यतेन्द्रियाणामथ वा गतिरेषा विधीयते ॥ २४ ॥

Segmented

स चक्रचर-लोकानाम् सदृशीम् प्राप्नुयाद् गतिम् यत-इन्द्रियानाम् अथवा गतिः एषा विधीयते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चक्रचर चक्रचर pos=n,comp=y
लोकानाम् लोक pos=n,g=m,c=6,n=p
सदृशीम् सदृश pos=a,g=f,c=2,n=s
प्राप्नुयाद् प्राप् pos=v,p=3,n=s,l=vidhilin
गतिम् गति pos=n,g=f,c=2,n=s
यत यम् pos=va,comp=y,f=part
इन्द्रियानाम् इन्द्रिय pos=n,g=m,c=6,n=p
अथवा अथवा pos=i
गतिः गति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat