Original

दश पूर्वान्दश परान्पुनाति च पितामहान् ।गृहस्थवृत्तयस्त्वेता वर्तयेद्यो गतव्यथः ॥ २३ ॥

Segmented

दश पूर्वान् दश परान् पुनाति च पितामहान् गृहस्थ-वृत्तयः तु एताः वर्तयेद् यो गत-व्यथः

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=2,n=s
पूर्वान् पूर्व pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
परान् पर pos=n,g=m,c=2,n=p
पुनाति पू pos=v,p=3,n=s,l=lat
pos=i
पितामहान् पितामह pos=n,g=m,c=2,n=p
गृहस्थ गृहस्थ pos=n,comp=y
वृत्तयः वृत्ति pos=n,g=f,c=1,n=p
तु तु pos=i
एताः एतद् pos=n,g=f,c=1,n=p
वर्तयेद् वर्तय् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
व्यथः व्यथा pos=n,g=m,c=1,n=s