Original

कुम्भीधान्यैरुञ्छशिलैः कापोतीं चास्थितैस्तथा ।यस्मिंश्चैते वसन्त्यर्हास्तद्राष्ट्रमभिवर्धते ॥ २२ ॥

Segmented

कुम्भीधान्यैः उञ्छ-शिलैः कापोतीम् च आस्थितैः तथा यस्मिन् च एते वसन्ति अर्हाः तत् राष्ट्रम् अभिवर्धते

Analysis

Word Lemma Parse
कुम्भीधान्यैः कुम्भीधान्य pos=n,g=m,c=3,n=p
उञ्छ उञ्छ pos=n,comp=y
शिलैः शिल pos=n,g=m,c=3,n=p
कापोतीम् कापोत pos=a,g=f,c=2,n=s
pos=i
आस्थितैः आस्था pos=va,g=m,c=3,n=p,f=part
तथा तथा pos=i
यस्मिन् यद् pos=n,g=m,c=7,n=s
pos=i
एते एतद् pos=n,g=m,c=1,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
अर्हाः अर्ह pos=a,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=1,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
अभिवर्धते अभिवृध् pos=v,p=3,n=s,l=lat