Original

परस्परं तथैवाहुश्चातुराश्रम्यमेव तत् ।ये चोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता ॥ २१ ॥

Segmented

परस्परम् तथा एव आहुः चातुराश्रम्यम् एव तत् ये च उक्ताः नियमाः तेषाम् सर्वम् कार्यम् बुभूषता

Analysis

Word Lemma Parse
परस्परम् परस्पर pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
चातुराश्रम्यम् चातुराश्रम्य pos=n,g=n,c=2,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
नियमाः नियम pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
बुभूषता बुभूष् pos=va,g=m,c=3,n=s,f=part