Original

न चार्थबद्धः कर्माणि धर्मं वा कंचिदाचरेत् ।गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम् ॥ २० ॥

Segmented

न च अर्थ-बद्धः कर्माणि धर्मम् वा कंचिद् आचरेत् गृहस्थ-वृत्तयः तिस्रः तासाम् निःश्रेयसम् परम्

Analysis

Word Lemma Parse
pos=i
pos=i
अर्थ अर्थ pos=n,comp=y
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
वा वा pos=i
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
गृहस्थ गृहस्थ pos=n,comp=y
वृत्तयः वृत्ति pos=n,g=f,c=1,n=p
तिस्रः त्रि pos=n,g=f,c=1,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s