Original

तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसंज्वरः ।गृहधर्मरतो विद्वान्धर्मनित्यो जितक्लमः ॥ १९ ॥

Segmented

तस्माद् एतैः अधिक्षिप्तः सहेत् नित्यम् असंज्वरः गृह-धर्म-रतः विद्वान् धर्म-नित्यः जित-क्लमः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
एतैः एतद् pos=n,g=m,c=3,n=p
अधिक्षिप्तः अधिक्षिप् pos=va,g=m,c=1,n=s,f=part
सहेत् सह् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
असंज्वरः असंज्वर pos=a,g=m,c=1,n=s
गृह गृह pos=n,comp=y
धर्म धर्म pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s