Original

भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ।छाया स्वा दाशवर्गस्तु दुहिता कृपणं परम् ॥ १८ ॥

Segmented

भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः छाया स्वा दाश-वर्गः तु दुहिता कृपणम् परम्

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
स्वका स्वक pos=a,g=f,c=1,n=s
तनुः तनु pos=n,g=f,c=1,n=s
छाया छाया pos=n,g=f,c=1,n=s
स्वा स्व pos=a,g=f,c=1,n=s
दाश दाश pos=n,comp=y
वर्गः वर्ग pos=n,g=m,c=1,n=s
तु तु pos=i
दुहिता दुहितृ pos=n,g=f,c=1,n=s
कृपणम् कृपण pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s