Original

संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ ।वृद्धबालातुरकृशास्त्वाकाशे प्रभविष्णवः ॥ १७ ॥

Segmented

सम्बन्धि-बान्धवाः दिक्षु पृथिव्याम् मातृ-मातुलौ वृद्ध-बाल-आतुर-कृशाः तु आकाशे प्रभविष्णवः

Analysis

Word Lemma Parse
सम्बन्धि सम्बन्धिन् pos=a,comp=y
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
दिक्षु दिश् pos=n,g=f,c=7,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
मातृ मातृ pos=n,comp=y
मातुलौ मातुल pos=n,g=m,c=1,n=d
वृद्ध वृद्ध pos=a,comp=y
बाल बाल pos=a,comp=y
आतुर आतुर pos=a,comp=y
कृशाः कृश pos=a,g=m,c=1,n=p
तु तु pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
प्रभविष्णवः प्रभविष्णु pos=a,g=m,c=1,n=p