Original

अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः ।जामयोऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः ॥ १६ ॥

Segmented

अतिथिः तु इन्द्र-लोक-ईशः देव-लोकस्य च ऋत्विजः जामयो ऽप्सरसाम् लोके वैश्वदेवे तु ज्ञातयः

Analysis

Word Lemma Parse
अतिथिः अतिथि pos=n,g=m,c=1,n=s
तु तु pos=i
इन्द्र इन्द्र pos=n,comp=y
लोक लोक pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
ऋत्विजः ऋत्विज् pos=n,g=m,c=1,n=p
जामयो जामि pos=n,g=f,c=1,n=p
ऽप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
लोके लोक pos=n,g=m,c=7,n=s
वैश्वदेवे वैश्वदेव pos=a,g=m,c=7,n=s
तु तु pos=i
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p