Original

वृद्धबालातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः ।मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ॥ १३ ॥

Segmented

वृद्ध-बाल-आतुरैः वैद्यैः ज्ञाति-सम्बन्धि-बान्धवैः माता-पितृभ्याम् जामीभिः भ्रात्रा पुत्रेण भार्यया

Analysis

Word Lemma Parse
वृद्ध वृद्ध pos=a,comp=y
बाल बाल pos=a,comp=y
आतुरैः आतुर pos=a,g=m,c=3,n=p
वैद्यैः वैद्य pos=n,g=m,c=3,n=p
ज्ञाति ज्ञाति pos=n,comp=y
सम्बन्धि सम्बन्धिन् pos=a,comp=y
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
माता माता pos=n,comp=y
पितृभ्याम् पितृ pos=n,g=m,c=3,n=d
जामीभिः जामी pos=n,g=f,c=3,n=p
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
भार्यया भार्या pos=n,g=f,c=3,n=s